Original

धृतराष्ट्र उवाच ।सिन्धुराजे हते तात समरे सव्यसाचिना ।तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ॥ १ ॥

Segmented

धृतराष्ट्र उवाच सिन्धुराजे हते तात समरे सव्यसाचिना तथा एव भूरिश्रवसि किम् आसीद् वो मनः तदा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सिन्धुराजे सिन्धुराज pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
समरे समर pos=n,g=m,c=7,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
भूरिश्रवसि भूरिश्रवस् pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
वो त्वद् pos=n,g=,c=6,n=p
मनः मनस् pos=n,g=n,c=1,n=s
तदा तदा pos=i