Original

ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् ।परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ॥ ९ ॥

Segmented

ततस् तत् सर्वम् आचख्यौ कुरूणाम् वैशसम् महत् परान् विजि च अपि धार्तराष्ट्रान् निमज्ज्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
वैशसम् वैशस pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
परान् पर pos=n,g=m,c=2,n=p
विजि विजि pos=va,g=m,c=2,n=p,f=part
pos=i
अपि अपि pos=i
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
निमज्ज् निमज्ज् pos=va,g=m,c=2,n=p,f=part