Original

एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम् ।आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ ॥ ८ ॥

Segmented

एवम् क्लम्-मनाः राजन्न् उपायाद् द्रोणम् ईक्षितुम् आगस्कृत् सर्व-लोकस्य पुत्रः ते भरत-ऋषभ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
क्लम् क्लम् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपायाद् उपाय pos=n,g=m,c=5,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
ईक्षितुम् ईक्ष् pos=vi
आगस्कृत् आगस्कृत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s