Original

यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् ।तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि ॥ ७ ॥

Segmented

यस्य वीर्यम् समाश्रित्य शमम् याचन्तम् अच्युतम् तृण-वत् तम् अहम् मन्ये स कर्णो निर्जितो युधि

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
समाश्रित्य समाश्रि pos=vi
शमम् शम pos=n,g=m,c=2,n=s
याचन्तम् याच् pos=va,g=m,c=2,n=s,f=part
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
तृण तृण pos=n,comp=y
वत् वत् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
निर्जितो निर्जि pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s