Original

परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान् ।स कर्णो निर्जितः संख्ये सैन्धवश्च निपातितः ॥ ६ ॥

Segmented

परुषाणि सभ-मध्ये प्रोक्तवान् यः स्म पाण्डवान् स कर्णो निर्जितः संख्ये सैन्धवः च निपातितः

Analysis

Word Lemma Parse
परुषाणि परुष pos=a,g=n,c=2,n=p
सभ सभा pos=n,comp=y
मध्ये मध्ये pos=i
प्रोक्तवान् प्रवच् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
pos=i
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part