Original

यमुपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः ।स कर्णो निर्जितः संख्ये हतश्चैव जयद्रथः ॥ ५ ॥

Segmented

यम् उपाश्रित्य संग्रामे कृतः शस्त्र-समुद्यमः स कर्णो निर्जितः संख्ये हतः च एव जयद्रथः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
समुद्यमः समुद्यम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s