Original

सर्वथा हतमेवैतत्कौरवाणां महद्बलम् ।न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः ॥ ४ ॥

Segmented

सर्वथा हतम् एव एतत् कौरवाणाम् महद् बलम् न हि अस्य विद्यते त्राता साक्षाद् अपि पुरंदरः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
हतम् हन् pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
त्राता त्रातृ pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s