Original

न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् ।आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् ॥ ३३ ॥

Segmented

न हि मे जीवितेन अर्थः तान् ऋते पुरुष-ऋषभान् आचार्यः पाण्डु-पुत्राणाम् अनुजानातु नो भवान्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
जीवितेन जीवित pos=n,g=n,c=3,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
ऋते ऋते pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
आचार्यः आचार्य pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अनुजानातु अनुज्ञा pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=2,n=p
भवान् भवत् pos=a,g=m,c=1,n=s