Original

सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः ।हता मदर्थं संग्रामे युध्यमानाः किरीटिना ॥ ३२ ॥

Segmented

सो ऽहम् अद्य गमिष्यामि यत्र ते पुरुष-ऋषभाः हता मद्-अर्थम् संग्रामे युध्यमानाः किरीटिना

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
युध्यमानाः युध् pos=va,g=m,c=1,n=p,f=part
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s