Original

हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान् ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ ३१ ॥

Segmented

हतो जयद्रथः च एव सौमदत्तिः च वीर्यवान् अभीषाहाः शूरसेनाः शिबयो ऽथ वसातयः

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अभीषाहाः अभीषाह pos=n,g=m,c=1,n=p
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
शिबयो शिबि pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
वसातयः वसाति pos=n,g=m,c=1,n=p