Original

तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः ।मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः ॥ ३० ॥

Segmented

तादृः-रूपम् इदम् कार्यम् कृतम् मम सुहृद्-ब्रुवैः मोहाल् लुब्धस्य पापस्य जिह्म-आचारैः ततस् ततस्

Analysis

Word Lemma Parse
तादृः तादृश् pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
सुहृद् सुहृद् pos=n,comp=y
ब्रुवैः ब्रुव pos=a,g=m,c=3,n=p
मोहाल् मोह pos=n,g=m,c=5,n=s
लुब्धस्य लुभ् pos=va,g=m,c=6,n=s,f=part
पापस्य पाप pos=a,g=m,c=6,n=s
जिह्म जिह्म pos=a,comp=y
आचारैः आचार pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
ततस् ततस् pos=i