Original

निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् ।अवधीत्सैन्धवं संख्ये नैनं कश्चिदवारयत् ॥ ३ ॥

Segmented

निर्जित्य हि रणे पार्थः सर्वान् मे महा-रथान् अवधीत् सैन्धवम् संख्ये न एनम् कश्चिद् अवारयत्

Analysis

Word Lemma Parse
निर्जित्य निर्जि pos=vi
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
अवधीत् वध् pos=v,p=3,n=s,l=lun
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan