Original

यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः ।मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ॥ २९ ॥

Segmented

यो हि मित्रम् अविज्ञाय याथातथ्येन मन्द-धीः मित्र-अर्थे योजयति एनम् तस्य सो ऽर्थो ऽवसीदति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
मित्रम् मित्र pos=n,g=m,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
योजयति योजय् pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
ऽवसीदति अवसद् pos=v,p=3,n=s,l=lat