Original

स्वयं हि मृत्युर्विहितः सत्यसंधेन संयुगे ।भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनंजये ॥ २७ ॥

Segmented

स्वयम् हि मृत्युः विहितः सत्यसंधेन संयुगे भवान् उपेक्षाम् कुरुते सु शिष्य-त्वात् धनंजये

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
हि हि pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
सत्यसंधेन सत्यसंध pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
उपेक्षाम् उपेक्षा pos=n,g=f,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
सु सु pos=i
शिष्य शिष्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s