Original

न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः ।श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज ॥ २६ ॥

Segmented

न हि इदानीम् सहाया मे परीप्सन्ति अनुपस्कृताः श्रेयो हि पाण्डून् मन्यन्ते न तथा अस्मान् महा-भुज

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
इदानीम् इदानीम् pos=i
सहाया सहाय pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
परीप्सन्ति परीप्स् pos=v,p=3,n=p,l=lat
अनुपस्कृताः अनुपस्कृत pos=a,g=m,c=1,n=p
श्रेयो श्रेयस् pos=a,g=n,c=2,n=s
हि हि pos=i
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
pos=i
तथा तथा pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s