Original

निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह ।शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम् ॥ २५ ॥

Segmented

निहत्य तान् रणे सर्वान् पाञ्चालान् पाण्डवैः सह शान्तिम् लब्धास्मि तेषाम् वा रणे गन्ता

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
लब्धास्मि लभ् pos=v,p=1,n=s,l=lrt
तेषाम् तद् pos=n,g=m,c=6,n=p
वा वा pos=i
रणे रण pos=n,g=m,c=7,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt