Original

सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर ।इष्टापूर्तेन च शपे वीर्येण च सुतैरपि ॥ २४ ॥

Segmented

सत्यम् ते प्रतिजानामि सर्व-शस्त्रभृताम् वर इष्टापूर्तेन च शपे वीर्येण च सुतैः अपि

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
इष्टापूर्तेन इष्टापूर्त pos=n,g=n,c=3,n=s
pos=i
शपे शप् pos=v,p=1,n=s,l=lat
वीर्येण वीर्य pos=n,g=n,c=3,n=s
pos=i
सुतैः सुत pos=n,g=m,c=3,n=p
अपि अपि pos=i