Original

तेषां गत्वाहमानृण्यमद्य शक्त्या परंतप ।तर्पयिष्यामि तानेव जलेन यमुनामनु ॥ २३ ॥

Segmented

तेषाम् गत्वा अहम् आनृण्यम् अद्य शक्त्या परंतप तर्पयिष्यामि तान् एव जलेन यमुनाम् अनु

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
गत्वा गम् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
तर्पयिष्यामि तर्पय् pos=v,p=1,n=s,l=lrt
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
जलेन जल pos=n,g=n,c=3,n=s
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अनु अनु pos=i