Original

व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः ।यतमानाः परं शक्त्या विजेतुमहितान्मम ॥ २२ ॥

Segmented

व्यायच्छन्तो हताः शूरा मद्-अर्थे ये ऽपराङ्मुखाः यतमानाः परम् शक्त्या विजेतुम् अहितान् मे

Analysis

Word Lemma Parse
व्यायच्छन्तो व्यायम् pos=va,g=m,c=1,n=p,f=part
हताः हन् pos=va,g=m,c=1,n=p,f=part
शूरा शूर pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽपराङ्मुखाः अपराङ्मुख pos=a,g=m,c=1,n=p
यतमानाः यत् pos=va,g=m,c=1,n=p,f=part
परम् परम् pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
विजेतुम् विजि pos=vi
अहितान् अहित pos=a,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s