Original

काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च ।अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम ॥ २१ ॥

Segmented

काम्बोजम् निहतम् दृष्ट्वा तथा अलम्बुषम् एव च अन्यान् बहून् च सुहृदो जीवित-अर्थः ऽद्य को मम

Analysis

Word Lemma Parse
काम्बोजम् काम्बोज pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
अलम्बुषम् अलम्बुष pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
pos=i
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
जीवित जीवित pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
को pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s