Original

जलसंधं महेष्वासं पश्य सात्यकिना हतम् ।मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् ॥ २० ॥

Segmented

जलसंधम् महा-इष्वासम् पश्य सात्यकिना हतम् मद्-अर्थम् उद्यतम् शूरम् प्राणान् त्यक्त्वा महा-रथम्

Analysis

Word Lemma Parse
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s