Original

न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च ।क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष ॥ २ ॥

Segmented

न द्रोणो न च राधेयो न अश्वत्थामा कृपो न च क्रुद्धस्य प्रमुखे स्थातुम् पर्याप्ता इति मारिष

Analysis

Word Lemma Parse
pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
pos=i
pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
pos=i
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
pos=i
pos=i
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थातुम् स्था pos=vi
पर्याप्ता पर्याप् pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
मारिष मारिष pos=n,g=m,c=8,n=s