Original

तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् ।किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित् ॥ १९ ॥

Segmented

तम् माम् अनार्य-पुरुषम् मित्र-द्रुहम् अधार्मिकम् किम् स वक्ष्यति दुर्धर्षः समेत्य पर-लोक-जित्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अनार्य अनार्य pos=a,comp=y
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
मित्र मित्र pos=n,comp=y
द्रुहम् द्रुह् pos=a,g=m,c=2,n=s
अधार्मिकम् अधार्मिक pos=a,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
समेत्य समे pos=vi
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s