Original

सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् ।शयानं नाशकं त्रातुं भीष्ममायोधने हतम् ॥ १८ ॥

Segmented

सो ऽहम् रुधिर-सिच्-अङ्गम् राज्ञाम् मध्ये पितामहम् शयानम् न अशकम् त्रातुम् भीष्मम् आयोधने हतम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
रुधिर रुधिर pos=n,comp=y
सिच् सिच् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
pos=i
अशकम् शक् pos=v,p=1,n=s,l=lun
त्रातुम् त्रा pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आयोधने आयोधन pos=n,g=n,c=7,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part