Original

कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः ।विवरं नाशकद्दातुं मम पार्थिवसंसदि ॥ १७ ॥

Segmented

कथम् पतित-वृत्तस्य पृथिवी सुहृदाम् द्रुहः विवरम् न अशकत् दातुम् मम पार्थिव-संसद्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
पतित पत् pos=va,comp=y,f=part
वृत्तस्य वृत्त pos=n,g=m,c=6,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
द्रुहः द्रुह् pos=a,g=m,c=6,n=s
विवरम् विवर pos=n,g=n,c=2,n=s
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
दातुम् दा pos=vi
मम मद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,comp=y
संसद् संसद् pos=n,g=m,c=7,n=s