Original

मम लुब्धस्य पापस्य तथा धर्मापचायिनः ।व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम् ॥ १६ ॥

Segmented

मम लुब्धस्य पापस्य तथा धर्म-अपचायिनः व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
लुब्धस्य लुभ् pos=va,g=m,c=6,n=s,f=part
पापस्य पाप pos=a,g=m,c=6,n=s
तथा तथा pos=i
धर्म धर्म pos=n,comp=y
अपचायिनः अपचायिन् pos=a,g=m,c=6,n=s
व्यायच्छन्तो व्यायम् pos=va,g=m,c=1,n=p,f=part
जिगीषन्तः जिगीष् pos=va,g=m,c=1,n=p,f=part
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s