Original

सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम् ।नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे ॥ १५ ॥

Segmented

सो ऽहम् कापुरुषः कृत्वा मित्राणाम् क्षयम् ईदृशम् न अश्वमेध-सहस्रेण पातुम् आत्मानम् उत्सहे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कापुरुषः कापुरुष pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
pos=i
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
पातुम् पा pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat