Original

ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः ।ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते ॥ १४ ॥

Segmented

ये मद्-अर्थम् परीप्सन्ति वसुधाम् वसुधाधिपाः ते हित्वा वसुधा-ऐश्वर्यम् वसुधाम् अधिशेरते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परीप्सन्ति परीप्स् pos=v,p=3,n=p,l=lat
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
वसुधाधिपाः वसुधाधिप pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हित्वा हा pos=vi
वसुधा वसुधा pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
अधिशेरते अधिशी pos=v,p=3,n=p,l=lat