Original

अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना ।अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥ १२ ॥

Segmented

अपरः च अपि दुर्धर्षः शिष्यः ते सव्यसाचिना अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः

Analysis

Word Lemma Parse
अपरः अपर pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
अक्षौहिणीः अक्षौहिणी pos=n,g=f,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s