Original

तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः ।पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति ॥ ११ ॥

Segmented

तम् निहत्य प्रलुब्धो ऽयम् शिखण्डी पूर्णमानसः पाञ्चालैः सहितः सर्वैः सेना-अग्रम् अभिकर्षति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
प्रलुब्धो प्रलुभ् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
पूर्णमानसः पूर्णमानस pos=a,g=m,c=1,n=s
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
सेना सेना pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
अभिकर्षति अभिकृष् pos=v,p=3,n=s,l=lat