Original

दुर्योधन उवाच ।पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम् ।कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् ॥ १० ॥

Segmented

दुर्योधन उवाच पश्य मूर्धावसिक्तानाम् आचार्य कदनम् कृतम् कृत्वा प्रमुखतः शूरम् भीष्मम् मम पितामहम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पश्य पश् pos=v,p=2,n=s,l=lot
मूर्धावसिक्तानाम् मूर्धावसिक्त pos=n,g=m,c=6,n=p
आचार्य आचार्य pos=n,g=m,c=8,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कृत्वा कृ pos=vi
प्रमुखतः प्रमुखतस् pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s