Original

संजय उवाच ।सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः ।अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये ।अमन्यतार्जुनसमो योधो भुवि न विद्यते ॥ १ ॥

Segmented

संजय उवाच सैन्धवे निहते राजन् पुत्रः ते सुयोधनः अश्रु-क्लिन्न-मुखः दीनो निरुत्साहो द्विषत्-जये अमन्यत अर्जुन-समः योधो भुवि न विद्यते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सैन्धवे सैन्धव pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
अश्रु अश्रु pos=n,comp=y
क्लिन्न क्लिद् pos=va,comp=y,f=part
मुखः मुख pos=a,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
निरुत्साहो निरुत्साह pos=a,g=m,c=1,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
जये जय pos=n,g=m,c=7,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan
अर्जुन अर्जुन pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
योधो योध pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat