Original

त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः ।त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि ॥ ९ ॥

Segmented

त्वद्-प्रसादात् हृषीकेश शक्रः सुर-गण-ईश्वरः त्रैलोक्य-विजयम् श्रीमान् प्राप्तवान् रण-मूर्ध्नि

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विजयम् विजय pos=n,g=m,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s