Original

न तेषां विद्यते पापं संग्रामे वा पराजयः ।त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव ॥ ८ ॥

Segmented

न तेषाम् विद्यते पापम् संग्रामे वा पराजयः त्रिदश-ईश्वर-नाथः त्वम् येषाम् तुष्टो ऽसि माधव

Analysis

Word Lemma Parse
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
वा वा pos=i
पराजयः पराजय pos=n,g=m,c=1,n=s
त्रिदश त्रिदश pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
नाथः नाथ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s