Original

पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा ।ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव ॥ ७ ॥

Segmented

पृथिवी-विजयः वा अपि त्रैलोक्य-विजयः ऽपि वा ध्रुवो हि तेषाम् वार्ष्णेय येषाम् तुष्टो ऽसि माधव

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,comp=y
विजयः विजय pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विजयः विजय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s