Original

न तेषां दुष्करं किंचित्त्रिषु लोकेषु विद्यते ।सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ॥ ५ ॥

Segmented

न तेषाम् दुष्करम् किंचित् त्रिषु लोकेषु विद्यते सर्व-लोक-गुरुः येषाम् त्वम् नाथो मधुसूदन

Analysis

Word Lemma Parse
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
नाथो नाथ pos=n,g=m,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s