Original

कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता ।दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे ॥ ४ ॥

Segmented

कृष्ण दिष्ट्या मम प्रीतिः महती प्रतिपादिता दिष्ट्या शत्रु-गणाः च एव निमग्नाः शोक-सागरे

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
महती महत् pos=a,g=f,c=1,n=s
प्रतिपादिता प्रतिपादय् pos=va,g=f,c=1,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
शत्रु शत्रु pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
निमग्नाः निमज्ज् pos=va,g=m,c=1,n=p,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s