Original

ततः प्रमुदितं सर्वं बलमासीद्विशां पते ।पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे ॥ ३३ ॥

Segmented

ततः प्रमुदितम् सर्वम् बलम् आसीद् विशाम् पते पाण्डवानाम् जयम् दृष्ट्वा युद्धाय च मनो दधे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रमुदितम् प्रमुद् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
जयम् जय pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
युद्धाय युद्ध pos=n,g=n,c=4,n=s
pos=i
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit