Original

इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ ।सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह ॥ ३२ ॥

Segmented

इति उक्त्वा पाण्डवो राजा युयुधान-वृकोदरौ सस्वजे पुरुष-व्याघ्रौ हर्षाद् बाष्पम् मुमोच ह

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
पाण्डवो पाण्डु pos=n,g=m,c=1,n=p
राजा राजन् pos=n,g=m,c=1,n=s
युयुधान युयुधान pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=2,n=d
सस्वजे स्वज् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i