Original

सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ ।समरश्लाघिनौ वीरौ समरेष्वपलायिनौ ।मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम् ॥ ३१ ॥

Segmented

सैन्य-अर्णवम् समुत्तीर्णौ दिष्ट्या पश्यामि च अनघौ समर-श्लाघिनः वीरौ समरेषु अपलायिनः मम प्राण-समौ च एव दिष्ट्या पश्यामि वाम् अहम्

Analysis

Word Lemma Parse
सैन्य सैन्य pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
समुत्तीर्णौ समुत्तृ pos=va,g=m,c=2,n=d,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
अनघौ अनघ pos=a,g=m,c=2,n=d
समर समर pos=n,comp=y
श्लाघिनः श्लाघिन् pos=a,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
समरेषु समर pos=n,g=m,c=7,n=p
अपलायिनः अपलायिन् pos=a,g=m,c=2,n=d
मम मद् pos=n,g=,c=6,n=s
प्राण प्राण pos=n,comp=y
समौ सम pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वाम् त्वद् pos=n,g=,c=2,n=d
अहम् मद् pos=n,g=,c=1,n=s