Original

युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे ।दिष्ट्या द्रोणो जितः संख्ये हार्दिक्यश्च महाबलः ॥ ३० ॥

Segmented

युवाम् विजयिनौ च अपि दिष्ट्या पश्यामि संयुगे दिष्ट्या द्रोणो जितः संख्ये हार्दिक्यः च महा-बलः

Analysis

Word Lemma Parse
युवाम् त्वद् pos=n,g=,c=2,n=d
विजयिनौ विजयिन् pos=a,g=m,c=2,n=d
pos=i
अपि अपि pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s