Original

दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ ।दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ॥ ३ ॥

Segmented

दिष्ट्या पश्यामि संग्रामे तीर्ण-भारौ महा-रथा दिष्ट्या च निहतः पापः सैन्धवः पुरुष-अधमः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तीर्ण तृ pos=va,comp=y,f=part
भारौ भार pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पापः पाप pos=a,g=m,c=1,n=s
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s