Original

दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात् ।द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात् ।दिष्ट्या च निर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः ॥ २९ ॥

Segmented

दिष्ट्या पश्यामि वाम् वीरौ विमुक्तौ सैन्य-सागरात् द्रोण-ग्राहात् दुराधर्षात् हार्दिक्य-मकर-आलयात् दिष्ट्या च निर्जिताः संख्ये पृथिव्याम् सर्व-पार्थिवाः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वाम् त्वद् pos=n,g=,c=2,n=d
वीरौ वीर pos=n,g=m,c=8,n=d
विमुक्तौ विमुच् pos=va,g=m,c=2,n=d,f=part
सैन्य सैन्य pos=n,comp=y
सागरात् सागर pos=n,g=m,c=5,n=s
द्रोण द्रोण pos=n,comp=y
ग्राहात् ग्राह pos=n,g=m,c=5,n=s
दुराधर्षात् दुराधर्ष pos=a,g=m,c=5,n=s
हार्दिक्य हार्दिक्य pos=n,comp=y
मकर मकर pos=n,comp=y
आलयात् आलय pos=n,g=m,c=5,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p