Original

तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ ।अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ॥ २८ ॥

Segmented

अभ्यनन्दत कौन्तेयः तौ उभौ भीम-सात्यकि

Analysis

Word Lemma Parse
अभ्यनन्दत अभिनन्द् pos=v,p=3,n=s,l=lan
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
भीम भीम pos=n,comp=y
सात्यकि सात्यकि pos=n,g=m,c=2,n=d