Original

ततो भीमो महाबाहुः सात्यकिश्च महारथः ।अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ ।स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ ॥ २७ ॥

Segmented

ततो भीमो महा-बाहुः सात्यकिः च महा-रथः अभिवाद्य गुरुम् ज्येष्ठम् मार्गणैः क्षत-विक्षतौ स्थितौ आस्ताम् महा-इष्वासौ पाञ्चाल्यैः परिवारितौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
गुरुम् गुरु pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
क्षत क्षन् pos=va,comp=y,f=part
विक्षतौ विक्षन् pos=va,g=m,c=1,n=d,f=part
स्थितौ स्था pos=va,g=m,c=1,n=d,f=part
आस्ताम् अस् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
पाञ्चाल्यैः पाञ्चाल्य pos=a,g=m,c=3,n=p
परिवारितौ परिवारय् pos=va,g=m,c=1,n=d,f=part