Original

विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् ।राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर ॥ २६ ॥

Segmented

विनष्टान् कौरवान् मन्ये स पुत्र-पशु-बान्धवान् राज-धर्म-परे नित्यम् त्वयि क्रुद्धे युधिष्ठिर

Analysis

Word Lemma Parse
विनष्टान् विनश् pos=va,g=m,c=2,n=p,f=part
कौरवान् कौरव pos=n,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
पुत्र पुत्र pos=n,comp=y
पशु पशु pos=n,comp=y
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s