Original

राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च ।अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ॥ २५ ॥

Segmented

राज्यम् प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च अचिरात् तस्य नश्यन्ति येषाम् क्रुद्धो ऽसि मानद

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=1,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
प्रियाः प्रिय pos=a,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सौख्यानि सौख्य pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
अचिरात् अचिरात् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
येषाम् यद् pos=n,g=m,c=6,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मानद मानद pos=a,g=m,c=8,n=s