Original

तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः ।शरतल्पगतः शेते भीष्मः कुरुपितामहः ॥ २३ ॥

Segmented

तव क्रोध-हतः पूर्वम् देवैः अपि सु दुर्जयः शर-तल्प-गतः शेते भीष्मः कुरु-पितामहः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
क्रोध क्रोध pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
सु सु pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s