Original

त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः ।समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ॥ २२ ॥

Segmented

त्वाम् हि चक्षुः-हणम् वीरम् कोपयित्वा सुयोधनः स मित्र-बन्धुः समरे प्राणान् त्यक्ष्यति दुर्मतिः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
चक्षुः चक्षुस् pos=n,comp=y
हणम् हन् pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
कोपयित्वा कोपय् pos=vi
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
pos=i
मित्र मित्र pos=n,comp=y
बन्धुः बन्धु pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्ष्यति त्यज् pos=v,p=3,n=s,l=lrt
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s