Original

हन्यते निहतं चैव विनङ्क्ष्यति च भारत ।तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ॥ २१ ॥

Segmented

हन्यते निहतम् च एव विनङ्क्ष्यति च भारत तव क्रोध-हताः हि एते कौरवाः शत्रु-सूदन

Analysis

Word Lemma Parse
हन्यते हन् pos=v,p=3,n=s,l=lat
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
विनङ्क्ष्यति विनश् pos=v,p=3,n=s,l=lrt
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
क्रोध क्रोध pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
कौरवाः कौरव pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s